Go To Mantra

र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः । गोभि॑: ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥

English Transliteration

raṇvaḥ saṁdṛṣṭau pitumām̐ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ | gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḻayā sacemahi ||

Pad Path

र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ । भ॒द्रा । रु॒द्राणा॑म् । म॒रुता॑म् । उप॑ऽस्तुतिः । गोभिः॑ । स्या॒म॒ । य॒शसः॑ । जने॑षु । आ । सदा॑ । दे॒वा॒सः॒ । इळ॑या । स॒चे॒म॒हि॒ ॥ १०.६४.११

Rigveda » Mandal:10» Sukta:64» Mantra:11 | Ashtak:8» Adhyay:2» Varga:8» Mantra:1 | Mandal:10» Anuvak:5» Mantra:11


Reads times

BRAHMAMUNI

Word-Meaning: - (रण्वः) वह रमणीय परमात्मा (सन्दृष्टौ) साक्षात् दर्शन में (पितुमान्-इव क्षयः) अन्नभोगवान् निवास के समान है-आनन्दभण्डार है (रुद्राणां मरुताम्) उपदेष्टा जीवन्मुक्त विद्वानों का (उपस्तुतिः) अनुमोदनरूप आशीर्वाद (भद्रा) कल्याणकारी है (जनेषु-गोभिः-यशसः-आ स्याम) मनुष्यों में हम वाणी द्वारा यशस्वी प्रसिद्ध होवें (देवासः) हे विद्वानों ! (सदा-इळया सचेमहि) सदा स्तुतिवाणी से सङ्गत होवें ॥११॥
Connotation: - परमात्मा रमणीय आनन्दभण्डार है। वह जीवन्मुक्त विद्वानों की अनुमोदनीय कल्याणकारी आशा है। उसकी स्तुति द्वारा मनुष्यों में यश और प्रसिद्धि के पात्र बन जाते हैं ॥११॥
Reads times

BRAHMAMUNI

Word-Meaning: - (रण्वः) रमणीयः स परमात्मा (सन्दृष्टौ) साक्षाद्दर्शने (पितुमान्-इव क्षयः) अन्नभोगवानिव निवासोऽस्ति  “पितुः-अन्नम्” [निघ० २।७] (रुद्राणां मरुताम्) विदुषाम् “रुद्राः-विद्वांसः” [यजु० ११।४८ दयानन्दः] उपदेष्टॄणां जीवन्मुक्तानाम्  ”मरुतो ह वै देवविशः” [कौ० ७।८] (उपस्तुतिः) उपप्रशस्तिरनुमोदनाशीः (भद्रा) कल्याणकारिणी भवति (जनेषु-गोभिः-यशसः-आ स्याम) मनुष्येषु वयं वाग्भिर्विद्याभिर्यशस्विनः समन्तात्प्रसिद्धा भवेम (देवासः) हे विद्वांसः ! (सदा-इळया सचेमहि) सर्वदा वाचा “इळा वाङ्नाम” [निघ० १।११] सङ्गच्छेम ॥११॥